Aditya Hridaya Stotra Lyrics in English

If you’re seeking Aditya Hridaya Stotra lyrics in English, you’re in luck! Recognizing that many individuals find it challenging to read Sanskrit, we have thoughtfully provided the English translation of the stotra, allowing you to effortlessly understand and recite the hymn.

Devotees believe that this sacred prayer, dedicated to Lord Surya, not only fosters a connection with the divine but also holds the potential to positively influence physical health, symbolizing the Sun’s vitality and promoting overall well-being. Explore the translated lyrics for an accessible and enriching spiritual experience.

Select Language >> Hindi/Sanskrit, Kannada, Bengali, Gujarati, Odia, Telugu

Aditya Hridaya Stotra

Tato yuddha parishrantam samare chintaya sthitam ।
Ravanam chagrato drishtva yuddhaya samupasthitam ।।

Daiva taishcha samagamya drashtu mabhya gato ranam ।
Upagamya bravidramam agastyo bhagavan rishihi ।।

Rama rama mahabaho shrinu guhyam sanatanam ।
Yena sarvanarin vatsa samare vijayishyasi ।।

Aditya-hridayam punyam sarva shatru-vinashanam ।
Jayavaham japen-nityam akshayyam paramam shivam ।।

Sarvamangala-mangalyam sarva papa pranashanam ।
Chintashoka-prashamanam ayurvardhana-muttamam ।।

Rashmi mantam samudyantam devasura-namaskritam ।
Pujayasva vivasvantam bhaskaram bhuvaneshvaram ।।

Sarva devatmako hyesha tejasvi rashmi-bhavanah ।
Esha devasura gananlokan pati gabhastibhih ।।

Esha brahma cha vishnush cha shivah skandah prajapatihi ।
Mahendro dhanadah kalo yamah somo hyapam patihi ।।

Pitaro vasavah sadhya hyashvinau maruto manuh ।
Vayurvahnih praja-prana ritukarta prabhakarah ।।

Adityah savita suryah khagah pusha gabhastiman ।
Suvarnasadrisho bhanur-hiranyareta divakarah ।।

Haridashvah sahasrarchih saptasapti-marichiman ।
Timironmathanah shambhu-stvashta martanda amshuman ।।

Hiranyagarbhah shishira stapano bhaskaro ravihi ।
Agni garbho’diteh putrah shankhah shishira nashanaha ।।

Vyomanathastamobhedi rigyajussamaparagaha ।
Ghanavrishtirapam mitro vindhya-vithiplavangamaha ।।

Atapi mandali mrityuh pingalah sarvatapanaha ।
Kavirvishvo mahatejah raktah sarva bhavodbhavaha ।।

Nakshatra grahataranam-adhipo vishva-bhavanah ।
Tejasamapi tejasvi dvadashatman namo’stu te ।।

Namah purvaya giraye pashchimayadraye namah ।
Jyotirgananam pataye dinaadhipataye namah ।।

Jayaya jaya bhadraya haryashvaya namo namah ।
Namo namah sahasramsho adityaya namo namah ।।

Nama ugraya viraya sarangaya namo namah ।
Namah padma prabodhaya martandaya namo namah ।।

Brahmeshanachyuteshaya suryayadityavarchase ।
Bhasvate sarva bhakshaya raudraya vapushe namaha ।।

Tamoghnaya himaghnaya shatrughnayamitatmane ।
Kritaghnaghnaya devaya jyotisham pataye namaha ।।

Taptacami karabhaya vahnaye vishvakarmane ।
Namastamo’bhinighnaya ravaye (rucaye) lokasakshine ।।

Nashayat yesha vai bhutam tadeva srijati prabhuh ।
Payatyesha tapatyesha varshatyesha gabhastibhih ।।

Esha supteshu jagarti bhuteshu parinishthitaha ।
Esha evagnihotram cha phalam chaivagnihotrinam ।।

Vedashcha kratavashcaiva kratunam phalam eva cha ।
Yani krityani lokeshu sarva esha ravih prabhuh ।।

Ena-mapatsu krichchreshu kantareshu bhayeshu cha ।
Kirtayan purushah kashchinnavasidati raghava ।।

Pujayasvaina-mekagro devadevam jagatpatim ।
Etat trigunitam japtva yuddheshu vijayishyasi ।।

Asmin kshane mahabaho ravanam tvam vadhishyasi ।
Evamuktva tada’gastyo jagama cha yathagatam ।।

Etachchrutva mahateja nashtashoko’bhavattada ।
Dharayamasa suprito raghavah prayatatmavan ।।

Adityam prekshya japtva tu param harshamavaptavan ।
Trirachamya shuchirbhutva dhanuradaya viryavan ।।

Ravanam prekshya hrishtatma yuddhaya samupagamat ।
Sarvayatnena mahata vadhe tasya dhrito’bhavat ।।

Atha ravi-ravadan-nirikshya ramam Mudita manah paramam prahrishyamanaha ।
Nishicharapati-sankshayam viditva Suragana-madhyagato vachastvareti ।।

By making the lyrics accessible in English, we aim to enable a broader audience to connect with the divine essence encapsulated in the verses. It’s our sincere hope that you not only read but also share this translated version with your friends and family, extending the spiritual blessings encapsulated in the Aditya Hridaya Stotra.

Leave a Comment